- 1. बेकिंग दक्षतायां सुधारं कुर्वन्तु:
उच्चतापमानस्थिरता, गैर-चूर्णतालक्षणं च बेकिंग-प्रक्रियाम् शीघ्रं समं च कर्तुं समर्थं करोति, तस्मात् उत्पादन-चक्रं लघुकरणं भवति तथा च बेकिंग-दक्षतायाः सुधारः भवति
- 2. उत्पादस्य गुणवत्तां सुदृढां कुर्वन्तु:अन्नं न लसितुं विकृतं च निवारयन्, पक्त्वा स्थापितानां मालस्य अखण्डता, सौन्दर्यशास्त्रं च सुनिश्चितं भवति, उत्पादस्य गुणवत्ता च सुधरति।
- 3. रखरखाव लागत को कम करें।अस्य उत्तमः धारणप्रतिरोधः सेवाजीवनस्य विस्तारं करोति, प्रतिस्थापनस्य, अनुरक्षणस्य च आवृत्तिं न्यूनीकरोति, एवं च परिपालनव्ययस्य न्यूनीकरणं करोति ।
- 4. उत्पादनस्य सुरक्षां वर्धयन्तु:उच्चतापमानस्य वातावरणे स्थिरसञ्चालनं बेकिंग-प्रक्रियाकरणार्थं सुरक्षितं उत्पादन-वातावरणं प्रदाति ।